Declension table of ?asattva

Deva

MasculineSingularDualPlural
Nominativeasattvaḥ asattvau asattvāḥ
Vocativeasattva asattvau asattvāḥ
Accusativeasattvam asattvau asattvān
Instrumentalasattvena asattvābhyām asattvaiḥ asattvebhiḥ
Dativeasattvāya asattvābhyām asattvebhyaḥ
Ablativeasattvāt asattvābhyām asattvebhyaḥ
Genitiveasattvasya asattvayoḥ asattvānām
Locativeasattve asattvayoḥ asattveṣu

Compound asattva -

Adverb -asattvam -asattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria