Declension table of ?asatsaṅga

Deva

MasculineSingularDualPlural
Nominativeasatsaṅgaḥ asatsaṅgau asatsaṅgāḥ
Vocativeasatsaṅga asatsaṅgau asatsaṅgāḥ
Accusativeasatsaṅgam asatsaṅgau asatsaṅgān
Instrumentalasatsaṅgena asatsaṅgābhyām asatsaṅgaiḥ asatsaṅgebhiḥ
Dativeasatsaṅgāya asatsaṅgābhyām asatsaṅgebhyaḥ
Ablativeasatsaṅgāt asatsaṅgābhyām asatsaṅgebhyaḥ
Genitiveasatsaṅgasya asatsaṅgayoḥ asatsaṅgānām
Locativeasatsaṅge asatsaṅgayoḥ asatsaṅgeṣu

Compound asatsaṅga -

Adverb -asatsaṅgam -asatsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria