Declension table of ?asatpramudita

Deva

NeuterSingularDualPlural
Nominativeasatpramuditam asatpramudite asatpramuditāni
Vocativeasatpramudita asatpramudite asatpramuditāni
Accusativeasatpramuditam asatpramudite asatpramuditāni
Instrumentalasatpramuditena asatpramuditābhyām asatpramuditaiḥ
Dativeasatpramuditāya asatpramuditābhyām asatpramuditebhyaḥ
Ablativeasatpramuditāt asatpramuditābhyām asatpramuditebhyaḥ
Genitiveasatpramuditasya asatpramuditayoḥ asatpramuditānām
Locativeasatpramudite asatpramuditayoḥ asatpramuditeṣu

Compound asatpramudita -

Adverb -asatpramuditam -asatpramuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria