Declension table of ?asatparigrahā

Deva

FeminineSingularDualPlural
Nominativeasatparigrahā asatparigrahe asatparigrahāḥ
Vocativeasatparigrahe asatparigrahe asatparigrahāḥ
Accusativeasatparigrahām asatparigrahe asatparigrahāḥ
Instrumentalasatparigrahayā asatparigrahābhyām asatparigrahābhiḥ
Dativeasatparigrahāyai asatparigrahābhyām asatparigrahābhyaḥ
Ablativeasatparigrahāyāḥ asatparigrahābhyām asatparigrahābhyaḥ
Genitiveasatparigrahāyāḥ asatparigrahayoḥ asatparigrahāṇām
Locativeasatparigrahāyām asatparigrahayoḥ asatparigrahāsu

Adverb -asatparigraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria