Declension table of ?asatparigraha

Deva

MasculineSingularDualPlural
Nominativeasatparigrahaḥ asatparigrahau asatparigrahāḥ
Vocativeasatparigraha asatparigrahau asatparigrahāḥ
Accusativeasatparigraham asatparigrahau asatparigrahān
Instrumentalasatparigraheṇa asatparigrahābhyām asatparigrahaiḥ asatparigrahebhiḥ
Dativeasatparigrahāya asatparigrahābhyām asatparigrahebhyaḥ
Ablativeasatparigrahāt asatparigrahābhyām asatparigrahebhyaḥ
Genitiveasatparigrahasya asatparigrahayoḥ asatparigrahāṇām
Locativeasatparigrahe asatparigrahayoḥ asatparigraheṣu

Compound asatparigraha -

Adverb -asatparigraham -asatparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria