Declension table of ?asatkaratva

Deva

NeuterSingularDualPlural
Nominativeasatkaratvam asatkaratve asatkaratvāni
Vocativeasatkaratva asatkaratve asatkaratvāni
Accusativeasatkaratvam asatkaratve asatkaratvāni
Instrumentalasatkaratvena asatkaratvābhyām asatkaratvaiḥ
Dativeasatkaratvāya asatkaratvābhyām asatkaratvebhyaḥ
Ablativeasatkaratvāt asatkaratvābhyām asatkaratvebhyaḥ
Genitiveasatkaratvasya asatkaratvayoḥ asatkaratvānām
Locativeasatkaratve asatkaratvayoḥ asatkaratveṣu

Compound asatkaratva -

Adverb -asatkaratvam -asatkaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria