Declension table of ?asatkāryavādin

Deva

MasculineSingularDualPlural
Nominativeasatkāryavādī asatkāryavādinau asatkāryavādinaḥ
Vocativeasatkāryavādin asatkāryavādinau asatkāryavādinaḥ
Accusativeasatkāryavādinam asatkāryavādinau asatkāryavādinaḥ
Instrumentalasatkāryavādinā asatkāryavādibhyām asatkāryavādibhiḥ
Dativeasatkāryavādine asatkāryavādibhyām asatkāryavādibhyaḥ
Ablativeasatkāryavādinaḥ asatkāryavādibhyām asatkāryavādibhyaḥ
Genitiveasatkāryavādinaḥ asatkāryavādinoḥ asatkāryavādinām
Locativeasatkāryavādini asatkāryavādinoḥ asatkāryavādiṣu

Compound asatkāryavādi -

Adverb -asatkāryavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria