Declension table of ?asatkṛtya

Deva

NeuterSingularDualPlural
Nominativeasatkṛtyam asatkṛtye asatkṛtyāni
Vocativeasatkṛtya asatkṛtye asatkṛtyāni
Accusativeasatkṛtyam asatkṛtye asatkṛtyāni
Instrumentalasatkṛtyena asatkṛtyābhyām asatkṛtyaiḥ
Dativeasatkṛtyāya asatkṛtyābhyām asatkṛtyebhyaḥ
Ablativeasatkṛtyāt asatkṛtyābhyām asatkṛtyebhyaḥ
Genitiveasatkṛtyasya asatkṛtyayoḥ asatkṛtyānām
Locativeasatkṛtye asatkṛtyayoḥ asatkṛtyeṣu

Compound asatkṛtya -

Adverb -asatkṛtyam -asatkṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria