Declension table of ?asatkṛtya

Deva

MasculineSingularDualPlural
Nominativeasatkṛtyaḥ asatkṛtyau asatkṛtyāḥ
Vocativeasatkṛtya asatkṛtyau asatkṛtyāḥ
Accusativeasatkṛtyam asatkṛtyau asatkṛtyān
Instrumentalasatkṛtyena asatkṛtyābhyām asatkṛtyaiḥ asatkṛtyebhiḥ
Dativeasatkṛtyāya asatkṛtyābhyām asatkṛtyebhyaḥ
Ablativeasatkṛtyāt asatkṛtyābhyām asatkṛtyebhyaḥ
Genitiveasatkṛtyasya asatkṛtyayoḥ asatkṛtyānām
Locativeasatkṛtye asatkṛtyayoḥ asatkṛtyeṣu

Compound asatkṛtya -

Adverb -asatkṛtyam -asatkṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria