Declension table of ?asatkṛta

Deva

NeuterSingularDualPlural
Nominativeasatkṛtam asatkṛte asatkṛtāni
Vocativeasatkṛta asatkṛte asatkṛtāni
Accusativeasatkṛtam asatkṛte asatkṛtāni
Instrumentalasatkṛtena asatkṛtābhyām asatkṛtaiḥ
Dativeasatkṛtāya asatkṛtābhyām asatkṛtebhyaḥ
Ablativeasatkṛtāt asatkṛtābhyām asatkṛtebhyaḥ
Genitiveasatkṛtasya asatkṛtayoḥ asatkṛtānām
Locativeasatkṛte asatkṛtayoḥ asatkṛteṣu

Compound asatkṛta -

Adverb -asatkṛtam -asatkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria