Declension table of asatīsuta

Deva

MasculineSingularDualPlural
Nominativeasatīsutaḥ asatīsutau asatīsutāḥ
Vocativeasatīsuta asatīsutau asatīsutāḥ
Accusativeasatīsutam asatīsutau asatīsutān
Instrumentalasatīsutena asatīsutābhyām asatīsutaiḥ
Dativeasatīsutāya asatīsutābhyām asatīsutebhyaḥ
Ablativeasatīsutāt asatīsutābhyām asatīsutebhyaḥ
Genitiveasatīsutasya asatīsutayoḥ asatīsutānām
Locativeasatīsute asatīsutayoḥ asatīsuteṣu

Compound asatīsuta -

Adverb -asatīsutam -asatīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria