Declension table of ?asata-satī

Deva

FeminineSingularDualPlural
Nominativeasata-satī asata-satyau asata-satyaḥ
Vocativeasata-sati asata-satyau asata-satyaḥ
Accusativeasata-satīm asata-satyau asata-satīḥ
Instrumentalasata-satyā asata-satībhyām asata-satībhiḥ
Dativeasata-satyai asata-satībhyām asata-satībhyaḥ
Ablativeasata-satyāḥ asata-satībhyām asata-satībhyaḥ
Genitiveasata-satyāḥ asata-satyoḥ asata-satīnām
Locativeasata-satyām asata-satyoḥ asata-satīṣu

Compound asata-sati - asata-satī -

Adverb -asata-sati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria