Declension table of asata-satīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asata-satī | asata-satyau | asata-satyaḥ |
Vocative | asata-sati | asata-satyau | asata-satyaḥ |
Accusative | asata-satīm | asata-satyau | asata-satīḥ |
Instrumental | asata-satyā | asata-satībhyām | asata-satībhiḥ |
Dative | asata-satyai | asata-satībhyām | asata-satībhyaḥ |
Ablative | asata-satyāḥ | asata-satībhyām | asata-satībhyaḥ |
Genitive | asata-satyāḥ | asata-satyoḥ | asata-satīnām |
Locative | asata-satyām | asata-satyoḥ | asata-satīṣu |