Declension table of ?asarvavibhakti

Deva

NeuterSingularDualPlural
Nominativeasarvavibhakti asarvavibhaktinī asarvavibhaktīni
Vocativeasarvavibhakti asarvavibhaktinī asarvavibhaktīni
Accusativeasarvavibhakti asarvavibhaktinī asarvavibhaktīni
Instrumentalasarvavibhaktinā asarvavibhaktibhyām asarvavibhaktibhiḥ
Dativeasarvavibhaktine asarvavibhaktibhyām asarvavibhaktibhyaḥ
Ablativeasarvavibhaktinaḥ asarvavibhaktibhyām asarvavibhaktibhyaḥ
Genitiveasarvavibhaktinaḥ asarvavibhaktinoḥ asarvavibhaktīnām
Locativeasarvavibhaktini asarvavibhaktinoḥ asarvavibhaktiṣu

Compound asarvavibhakti -

Adverb -asarvavibhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria