Declension table of ?asarvavibhakti

Deva

MasculineSingularDualPlural
Nominativeasarvavibhaktiḥ asarvavibhaktī asarvavibhaktayaḥ
Vocativeasarvavibhakte asarvavibhaktī asarvavibhaktayaḥ
Accusativeasarvavibhaktim asarvavibhaktī asarvavibhaktīn
Instrumentalasarvavibhaktinā asarvavibhaktibhyām asarvavibhaktibhiḥ
Dativeasarvavibhaktaye asarvavibhaktibhyām asarvavibhaktibhyaḥ
Ablativeasarvavibhakteḥ asarvavibhaktibhyām asarvavibhaktibhyaḥ
Genitiveasarvavibhakteḥ asarvavibhaktyoḥ asarvavibhaktīnām
Locativeasarvavibhaktau asarvavibhaktyoḥ asarvavibhaktiṣu

Compound asarvavibhakti -

Adverb -asarvavibhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria