Declension table of ?asarvajñā

Deva

FeminineSingularDualPlural
Nominativeasarvajñā asarvajñe asarvajñāḥ
Vocativeasarvajñe asarvajñe asarvajñāḥ
Accusativeasarvajñām asarvajñe asarvajñāḥ
Instrumentalasarvajñayā asarvajñābhyām asarvajñābhiḥ
Dativeasarvajñāyai asarvajñābhyām asarvajñābhyaḥ
Ablativeasarvajñāyāḥ asarvajñābhyām asarvajñābhyaḥ
Genitiveasarvajñāyāḥ asarvajñayoḥ asarvajñānām
Locativeasarvajñāyām asarvajñayoḥ asarvajñāsu

Adverb -asarvajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria