Declension table of ?asarvajña

Deva

NeuterSingularDualPlural
Nominativeasarvajñam asarvajñe asarvajñāni
Vocativeasarvajña asarvajñe asarvajñāni
Accusativeasarvajñam asarvajñe asarvajñāni
Instrumentalasarvajñena asarvajñābhyām asarvajñaiḥ
Dativeasarvajñāya asarvajñābhyām asarvajñebhyaḥ
Ablativeasarvajñāt asarvajñābhyām asarvajñebhyaḥ
Genitiveasarvajñasya asarvajñayoḥ asarvajñānām
Locativeasarvajñe asarvajñayoḥ asarvajñeṣu

Compound asarvajña -

Adverb -asarvajñam -asarvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria