Declension table of ?asaptaśapha

Deva

MasculineSingularDualPlural
Nominativeasaptaśaphaḥ asaptaśaphau asaptaśaphāḥ
Vocativeasaptaśapha asaptaśaphau asaptaśaphāḥ
Accusativeasaptaśapham asaptaśaphau asaptaśaphān
Instrumentalasaptaśaphena asaptaśaphābhyām asaptaśaphaiḥ asaptaśaphebhiḥ
Dativeasaptaśaphāya asaptaśaphābhyām asaptaśaphebhyaḥ
Ablativeasaptaśaphāt asaptaśaphābhyām asaptaśaphebhyaḥ
Genitiveasaptaśaphasya asaptaśaphayoḥ asaptaśaphānām
Locativeasaptaśaphe asaptaśaphayoḥ asaptaśapheṣu

Compound asaptaśapha -

Adverb -asaptaśapham -asaptaśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria