Declension table of ?asanaparṇī

Deva

FeminineSingularDualPlural
Nominativeasanaparṇī asanaparṇyau asanaparṇyaḥ
Vocativeasanaparṇi asanaparṇyau asanaparṇyaḥ
Accusativeasanaparṇīm asanaparṇyau asanaparṇīḥ
Instrumentalasanaparṇyā asanaparṇībhyām asanaparṇībhiḥ
Dativeasanaparṇyai asanaparṇībhyām asanaparṇībhyaḥ
Ablativeasanaparṇyāḥ asanaparṇībhyām asanaparṇībhyaḥ
Genitiveasanaparṇyāḥ asanaparṇyoḥ asanaparṇīnām
Locativeasanaparṇyām asanaparṇyoḥ asanaparṇīṣu

Compound asanaparṇi - asanaparṇī -

Adverb -asanaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria