Declension table of ?asamyakkārin

Deva

MasculineSingularDualPlural
Nominativeasamyakkārī asamyakkāriṇau asamyakkāriṇaḥ
Vocativeasamyakkārin asamyakkāriṇau asamyakkāriṇaḥ
Accusativeasamyakkāriṇam asamyakkāriṇau asamyakkāriṇaḥ
Instrumentalasamyakkāriṇā asamyakkāribhyām asamyakkāribhiḥ
Dativeasamyakkāriṇe asamyakkāribhyām asamyakkāribhyaḥ
Ablativeasamyakkāriṇaḥ asamyakkāribhyām asamyakkāribhyaḥ
Genitiveasamyakkāriṇaḥ asamyakkāriṇoḥ asamyakkāriṇām
Locativeasamyakkāriṇi asamyakkāriṇoḥ asamyakkāriṣu

Compound asamyakkāri -

Adverb -asamyakkāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria