Declension table of ?asampramāṇā

Deva

FeminineSingularDualPlural
Nominativeasampramāṇā asampramāṇe asampramāṇāḥ
Vocativeasampramāṇe asampramāṇe asampramāṇāḥ
Accusativeasampramāṇām asampramāṇe asampramāṇāḥ
Instrumentalasampramāṇayā asampramāṇābhyām asampramāṇābhiḥ
Dativeasampramāṇāyai asampramāṇābhyām asampramāṇābhyaḥ
Ablativeasampramāṇāyāḥ asampramāṇābhyām asampramāṇābhyaḥ
Genitiveasampramāṇāyāḥ asampramāṇayoḥ asampramāṇānām
Locativeasampramāṇāyām asampramāṇayoḥ asampramāṇāsu

Adverb -asampramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria