Declension table of ?asampramāṇa

Deva

NeuterSingularDualPlural
Nominativeasampramāṇam asampramāṇe asampramāṇāni
Vocativeasampramāṇa asampramāṇe asampramāṇāni
Accusativeasampramāṇam asampramāṇe asampramāṇāni
Instrumentalasampramāṇena asampramāṇābhyām asampramāṇaiḥ
Dativeasampramāṇāya asampramāṇābhyām asampramāṇebhyaḥ
Ablativeasampramāṇāt asampramāṇābhyām asampramāṇebhyaḥ
Genitiveasampramāṇasya asampramāṇayoḥ asampramāṇānām
Locativeasampramāṇe asampramāṇayoḥ asampramāṇeṣu

Compound asampramāṇa -

Adverb -asampramāṇam -asampramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria