Declension table of asampramāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asampramāṇaḥ | asampramāṇau | asampramāṇāḥ |
Vocative | asampramāṇa | asampramāṇau | asampramāṇāḥ |
Accusative | asampramāṇam | asampramāṇau | asampramāṇān |
Instrumental | asampramāṇena | asampramāṇābhyām | asampramāṇaiḥ |
Dative | asampramāṇāya | asampramāṇābhyām | asampramāṇebhyaḥ |
Ablative | asampramāṇāt | asampramāṇābhyām | asampramāṇebhyaḥ |
Genitive | asampramāṇasya | asampramāṇayoḥ | asampramāṇānām |
Locative | asampramāṇe | asampramāṇayoḥ | asampramāṇeṣu |