Declension table of asampramāṇa

Deva

MasculineSingularDualPlural
Nominativeasampramāṇaḥ asampramāṇau asampramāṇāḥ
Vocativeasampramāṇa asampramāṇau asampramāṇāḥ
Accusativeasampramāṇam asampramāṇau asampramāṇān
Instrumentalasampramāṇena asampramāṇābhyām asampramāṇaiḥ
Dativeasampramāṇāya asampramāṇābhyām asampramāṇebhyaḥ
Ablativeasampramāṇāt asampramāṇābhyām asampramāṇebhyaḥ
Genitiveasampramāṇasya asampramāṇayoḥ asampramāṇānām
Locativeasampramāṇe asampramāṇayoḥ asampramāṇeṣu

Compound asampramāṇa -

Adverb -asampramāṇam -asampramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria