Declension table of ?asamprajñātā

Deva

FeminineSingularDualPlural
Nominativeasamprajñātā asamprajñāte asamprajñātāḥ
Vocativeasamprajñāte asamprajñāte asamprajñātāḥ
Accusativeasamprajñātām asamprajñāte asamprajñātāḥ
Instrumentalasamprajñātayā asamprajñātābhyām asamprajñātābhiḥ
Dativeasamprajñātāyai asamprajñātābhyām asamprajñātābhyaḥ
Ablativeasamprajñātāyāḥ asamprajñātābhyām asamprajñātābhyaḥ
Genitiveasamprajñātāyāḥ asamprajñātayoḥ asamprajñātānām
Locativeasamprajñātāyām asamprajñātayoḥ asamprajñātāsu

Adverb -asamprajñātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria