Declension table of asamprajñāta

Deva

NeuterSingularDualPlural
Nominativeasamprajñātam asamprajñāte asamprajñātāni
Vocativeasamprajñāta asamprajñāte asamprajñātāni
Accusativeasamprajñātam asamprajñāte asamprajñātāni
Instrumentalasamprajñātena asamprajñātābhyām asamprajñātaiḥ
Dativeasamprajñātāya asamprajñātābhyām asamprajñātebhyaḥ
Ablativeasamprajñātāt asamprajñātābhyām asamprajñātebhyaḥ
Genitiveasamprajñātasya asamprajñātayoḥ asamprajñātānām
Locativeasamprajñāte asamprajñātayoḥ asamprajñāteṣu

Compound asamprajñāta -

Adverb -asamprajñātam -asamprajñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria