Declension table of asamprajñāta

Deva

MasculineSingularDualPlural
Nominativeasamprajñātaḥ asamprajñātau asamprajñātāḥ
Vocativeasamprajñāta asamprajñātau asamprajñātāḥ
Accusativeasamprajñātam asamprajñātau asamprajñātān
Instrumentalasamprajñātena asamprajñātābhyām asamprajñātaiḥ asamprajñātebhiḥ
Dativeasamprajñātāya asamprajñātābhyām asamprajñātebhyaḥ
Ablativeasamprajñātāt asamprajñātābhyām asamprajñātebhyaḥ
Genitiveasamprajñātasya asamprajñātayoḥ asamprajñātānām
Locativeasamprajñāte asamprajñātayoḥ asamprajñāteṣu

Compound asamprajñāta -

Adverb -asamprajñātam -asamprajñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria