Declension table of ?asamprajñāna

Deva

NeuterSingularDualPlural
Nominativeasamprajñānam asamprajñāne asamprajñānāni
Vocativeasamprajñāna asamprajñāne asamprajñānāni
Accusativeasamprajñānam asamprajñāne asamprajñānāni
Instrumentalasamprajñānena asamprajñānābhyām asamprajñānaiḥ
Dativeasamprajñānāya asamprajñānābhyām asamprajñānebhyaḥ
Ablativeasamprajñānāt asamprajñānābhyām asamprajñānebhyaḥ
Genitiveasamprajñānasya asamprajñānayoḥ asamprajñānānām
Locativeasamprajñāne asamprajñānayoḥ asamprajñāneṣu

Compound asamprajñāna -

Adverb -asamprajñānam -asamprajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria