Declension table of ?asamparigraha

Deva

MasculineSingularDualPlural
Nominativeasamparigrahaḥ asamparigrahau asamparigrahāḥ
Vocativeasamparigraha asamparigrahau asamparigrahāḥ
Accusativeasamparigraham asamparigrahau asamparigrahān
Instrumentalasamparigraheṇa asamparigrahābhyām asamparigrahaiḥ asamparigrahebhiḥ
Dativeasamparigrahāya asamparigrahābhyām asamparigrahebhyaḥ
Ablativeasamparigrahāt asamparigrahābhyām asamparigrahebhyaḥ
Genitiveasamparigrahasya asamparigrahayoḥ asamparigrahāṇām
Locativeasamparigrahe asamparigrahayoḥ asamparigraheṣu

Compound asamparigraha -

Adverb -asamparigraham -asamparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria