Declension table of asampṛktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asampṛktaḥ | asampṛktau | asampṛktāḥ |
Vocative | asampṛkta | asampṛktau | asampṛktāḥ |
Accusative | asampṛktam | asampṛktau | asampṛktān |
Instrumental | asampṛktena | asampṛktābhyām | asampṛktaiḥ |
Dative | asampṛktāya | asampṛktābhyām | asampṛktebhyaḥ |
Ablative | asampṛktāt | asampṛktābhyām | asampṛktebhyaḥ |
Genitive | asampṛktasya | asampṛktayoḥ | asampṛktānām |
Locative | asampṛkte | asampṛktayoḥ | asampṛkteṣu |