Declension table of ?asampṛkta

Deva

MasculineSingularDualPlural
Nominativeasampṛktaḥ asampṛktau asampṛktāḥ
Vocativeasampṛkta asampṛktau asampṛktāḥ
Accusativeasampṛktam asampṛktau asampṛktān
Instrumentalasampṛktena asampṛktābhyām asampṛktaiḥ asampṛktebhiḥ
Dativeasampṛktāya asampṛktābhyām asampṛktebhyaḥ
Ablativeasampṛktāt asampṛktābhyām asampṛktebhyaḥ
Genitiveasampṛktasya asampṛktayoḥ asampṛktānām
Locativeasampṛkte asampṛktayoḥ asampṛkteṣu

Compound asampṛkta -

Adverb -asampṛktam -asampṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria