Declension table of ?asamīkṣitā

Deva

FeminineSingularDualPlural
Nominativeasamīkṣitā asamīkṣite asamīkṣitāḥ
Vocativeasamīkṣite asamīkṣite asamīkṣitāḥ
Accusativeasamīkṣitām asamīkṣite asamīkṣitāḥ
Instrumentalasamīkṣitayā asamīkṣitābhyām asamīkṣitābhiḥ
Dativeasamīkṣitāyai asamīkṣitābhyām asamīkṣitābhyaḥ
Ablativeasamīkṣitāyāḥ asamīkṣitābhyām asamīkṣitābhyaḥ
Genitiveasamīkṣitāyāḥ asamīkṣitayoḥ asamīkṣitānām
Locativeasamīkṣitāyām asamīkṣitayoḥ asamīkṣitāsu

Adverb -asamīkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria