Declension table of asamīkṣitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asamīkṣitā | asamīkṣite | asamīkṣitāḥ |
Vocative | asamīkṣite | asamīkṣite | asamīkṣitāḥ |
Accusative | asamīkṣitām | asamīkṣite | asamīkṣitāḥ |
Instrumental | asamīkṣitayā | asamīkṣitābhyām | asamīkṣitābhiḥ |
Dative | asamīkṣitāyai | asamīkṣitābhyām | asamīkṣitābhyaḥ |
Ablative | asamīkṣitāyāḥ | asamīkṣitābhyām | asamīkṣitābhyaḥ |
Genitive | asamīkṣitāyāḥ | asamīkṣitayoḥ | asamīkṣitānām |
Locative | asamīkṣitāyām | asamīkṣitayoḥ | asamīkṣitāsu |