Declension table of asamīkṣita

Deva

MasculineSingularDualPlural
Nominativeasamīkṣitaḥ asamīkṣitau asamīkṣitāḥ
Vocativeasamīkṣita asamīkṣitau asamīkṣitāḥ
Accusativeasamīkṣitam asamīkṣitau asamīkṣitān
Instrumentalasamīkṣitena asamīkṣitābhyām asamīkṣitaiḥ
Dativeasamīkṣitāya asamīkṣitābhyām asamīkṣitebhyaḥ
Ablativeasamīkṣitāt asamīkṣitābhyām asamīkṣitebhyaḥ
Genitiveasamīkṣitasya asamīkṣitayoḥ asamīkṣitānām
Locativeasamīkṣite asamīkṣitayoḥ asamīkṣiteṣu

Compound asamīkṣita -

Adverb -asamīkṣitam -asamīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria