Declension table of ?asameta

Deva

NeuterSingularDualPlural
Nominativeasametam asamete asametāni
Vocativeasameta asamete asametāni
Accusativeasametam asamete asametāni
Instrumentalasametena asametābhyām asametaiḥ
Dativeasametāya asametābhyām asametebhyaḥ
Ablativeasametāt asametābhyām asametebhyaḥ
Genitiveasametasya asametayoḥ asametānām
Locativeasamete asametayoḥ asameteṣu

Compound asameta -

Adverb -asametam -asametāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria