Declension table of ?asameta

Deva

MasculineSingularDualPlural
Nominativeasametaḥ asametau asametāḥ
Vocativeasameta asametau asametāḥ
Accusativeasametam asametau asametān
Instrumentalasametena asametābhyām asametaiḥ asametebhiḥ
Dativeasametāya asametābhyām asametebhyaḥ
Ablativeasametāt asametābhyām asametebhyaḥ
Genitiveasametasya asametayoḥ asametānām
Locativeasamete asametayoḥ asameteṣu

Compound asameta -

Adverb -asametam -asametāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria