Declension table of ?asambhūta

Deva

NeuterSingularDualPlural
Nominativeasambhūtam asambhūte asambhūtāni
Vocativeasambhūta asambhūte asambhūtāni
Accusativeasambhūtam asambhūte asambhūtāni
Instrumentalasambhūtena asambhūtābhyām asambhūtaiḥ
Dativeasambhūtāya asambhūtābhyām asambhūtebhyaḥ
Ablativeasambhūtāt asambhūtābhyām asambhūtebhyaḥ
Genitiveasambhūtasya asambhūtayoḥ asambhūtānām
Locativeasambhūte asambhūtayoḥ asambhūteṣu

Compound asambhūta -

Adverb -asambhūtam -asambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria