Declension table of ?asamaveta

Deva

MasculineSingularDualPlural
Nominativeasamavetaḥ asamavetau asamavetāḥ
Vocativeasamaveta asamavetau asamavetāḥ
Accusativeasamavetam asamavetau asamavetān
Instrumentalasamavetena asamavetābhyām asamavetaiḥ asamavetebhiḥ
Dativeasamavetāya asamavetābhyām asamavetebhyaḥ
Ablativeasamavetāt asamavetābhyām asamavetebhyaḥ
Genitiveasamavetasya asamavetayoḥ asamavetānām
Locativeasamavete asamavetayoḥ asamaveteṣu

Compound asamaveta -

Adverb -asamavetam -asamavetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria