Declension table of ?asamasta

Deva

NeuterSingularDualPlural
Nominativeasamastam asamaste asamastāni
Vocativeasamasta asamaste asamastāni
Accusativeasamastam asamaste asamastāni
Instrumentalasamastena asamastābhyām asamastaiḥ
Dativeasamastāya asamastābhyām asamastebhyaḥ
Ablativeasamastāt asamastābhyām asamastebhyaḥ
Genitiveasamastasya asamastayoḥ asamastānām
Locativeasamaste asamastayoḥ asamasteṣu

Compound asamasta -

Adverb -asamastam -asamastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria