Declension table of ?asamarthatva

Deva

NeuterSingularDualPlural
Nominativeasamarthatvam asamarthatve asamarthatvāni
Vocativeasamarthatva asamarthatve asamarthatvāni
Accusativeasamarthatvam asamarthatve asamarthatvāni
Instrumentalasamarthatvena asamarthatvābhyām asamarthatvaiḥ
Dativeasamarthatvāya asamarthatvābhyām asamarthatvebhyaḥ
Ablativeasamarthatvāt asamarthatvābhyām asamarthatvebhyaḥ
Genitiveasamarthatvasya asamarthatvayoḥ asamarthatvānām
Locativeasamarthatve asamarthatvayoḥ asamarthatveṣu

Compound asamarthatva -

Adverb -asamarthatvam -asamarthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria