Declension table of asamartha

Deva

MasculineSingularDualPlural
Nominativeasamarthaḥ asamarthau asamarthāḥ
Vocativeasamartha asamarthau asamarthāḥ
Accusativeasamartham asamarthau asamarthān
Instrumentalasamarthena asamarthābhyām asamarthaiḥ asamarthebhiḥ
Dativeasamarthāya asamarthābhyām asamarthebhyaḥ
Ablativeasamarthāt asamarthābhyām asamarthebhyaḥ
Genitiveasamarthasya asamarthayoḥ asamarthānām
Locativeasamarthe asamarthayoḥ asamartheṣu

Compound asamartha -

Adverb -asamartham -asamarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria