Declension table of ?asamarpitā

Deva

FeminineSingularDualPlural
Nominativeasamarpitā asamarpite asamarpitāḥ
Vocativeasamarpite asamarpite asamarpitāḥ
Accusativeasamarpitām asamarpite asamarpitāḥ
Instrumentalasamarpitayā asamarpitābhyām asamarpitābhiḥ
Dativeasamarpitāyai asamarpitābhyām asamarpitābhyaḥ
Ablativeasamarpitāyāḥ asamarpitābhyām asamarpitābhyaḥ
Genitiveasamarpitāyāḥ asamarpitayoḥ asamarpitānām
Locativeasamarpitāyām asamarpitayoḥ asamarpitāsu

Adverb -asamarpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria