Declension table of ?asamarpita

Deva

MasculineSingularDualPlural
Nominativeasamarpitaḥ asamarpitau asamarpitāḥ
Vocativeasamarpita asamarpitau asamarpitāḥ
Accusativeasamarpitam asamarpitau asamarpitān
Instrumentalasamarpitena asamarpitābhyām asamarpitaiḥ asamarpitebhiḥ
Dativeasamarpitāya asamarpitābhyām asamarpitebhyaḥ
Ablativeasamarpitāt asamarpitābhyām asamarpitebhyaḥ
Genitiveasamarpitasya asamarpitayoḥ asamarpitānām
Locativeasamarpite asamarpitayoḥ asamarpiteṣu

Compound asamarpita -

Adverb -asamarpitam -asamarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria