Declension table of ?asamāyuta

Deva

NeuterSingularDualPlural
Nominativeasamāyutam asamāyute asamāyutāni
Vocativeasamāyuta asamāyute asamāyutāni
Accusativeasamāyutam asamāyute asamāyutāni
Instrumentalasamāyutena asamāyutābhyām asamāyutaiḥ
Dativeasamāyutāya asamāyutābhyām asamāyutebhyaḥ
Ablativeasamāyutāt asamāyutābhyām asamāyutebhyaḥ
Genitiveasamāyutasya asamāyutayoḥ asamāyutānām
Locativeasamāyute asamāyutayoḥ asamāyuteṣu

Compound asamāyuta -

Adverb -asamāyutam -asamāyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria