Declension table of asamāyuta

Deva

MasculineSingularDualPlural
Nominativeasamāyutaḥ asamāyutau asamāyutāḥ
Vocativeasamāyuta asamāyutau asamāyutāḥ
Accusativeasamāyutam asamāyutau asamāyutān
Instrumentalasamāyutena asamāyutābhyām asamāyutaiḥ
Dativeasamāyutāya asamāyutābhyām asamāyutebhyaḥ
Ablativeasamāyutāt asamāyutābhyām asamāyutebhyaḥ
Genitiveasamāyutasya asamāyutayoḥ asamāyutānām
Locativeasamāyute asamāyutayoḥ asamāyuteṣu

Compound asamāyuta -

Adverb -asamāyutam -asamāyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria