Declension table of asamāvartaka

Deva

MasculineSingularDualPlural
Nominativeasamāvartakaḥ asamāvartakau asamāvartakāḥ
Vocativeasamāvartaka asamāvartakau asamāvartakāḥ
Accusativeasamāvartakam asamāvartakau asamāvartakān
Instrumentalasamāvartakena asamāvartakābhyām asamāvartakaiḥ
Dativeasamāvartakāya asamāvartakābhyām asamāvartakebhyaḥ
Ablativeasamāvartakāt asamāvartakābhyām asamāvartakebhyaḥ
Genitiveasamāvartakasya asamāvartakayoḥ asamāvartakānām
Locativeasamāvartake asamāvartakayoḥ asamāvartakeṣu

Compound asamāvartaka -

Adverb -asamāvartakam -asamāvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria