Declension table of ?asamāvṛttaka

Deva

MasculineSingularDualPlural
Nominativeasamāvṛttakaḥ asamāvṛttakau asamāvṛttakāḥ
Vocativeasamāvṛttaka asamāvṛttakau asamāvṛttakāḥ
Accusativeasamāvṛttakam asamāvṛttakau asamāvṛttakān
Instrumentalasamāvṛttakena asamāvṛttakābhyām asamāvṛttakaiḥ asamāvṛttakebhiḥ
Dativeasamāvṛttakāya asamāvṛttakābhyām asamāvṛttakebhyaḥ
Ablativeasamāvṛttakāt asamāvṛttakābhyām asamāvṛttakebhyaḥ
Genitiveasamāvṛttakasya asamāvṛttakayoḥ asamāvṛttakānām
Locativeasamāvṛttake asamāvṛttakayoḥ asamāvṛttakeṣu

Compound asamāvṛttaka -

Adverb -asamāvṛttakam -asamāvṛttakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria