Declension table of ?asamāti

Deva

MasculineSingularDualPlural
Nominativeasamātiḥ asamātī asamātayaḥ
Vocativeasamāte asamātī asamātayaḥ
Accusativeasamātim asamātī asamātīn
Instrumentalasamātinā asamātibhyām asamātibhiḥ
Dativeasamātaye asamātibhyām asamātibhyaḥ
Ablativeasamāteḥ asamātibhyām asamātibhyaḥ
Genitiveasamāteḥ asamātyoḥ asamātīnām
Locativeasamātau asamātyoḥ asamātiṣu

Compound asamāti -

Adverb -asamāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria