Declension table of asamāpta

Deva

MasculineSingularDualPlural
Nominativeasamāptaḥ asamāptau asamāptāḥ
Vocativeasamāpta asamāptau asamāptāḥ
Accusativeasamāptam asamāptau asamāptān
Instrumentalasamāptena asamāptābhyām asamāptaiḥ asamāptebhiḥ
Dativeasamāptāya asamāptābhyām asamāptebhyaḥ
Ablativeasamāptāt asamāptābhyām asamāptebhyaḥ
Genitiveasamāptasya asamāptayoḥ asamāptānām
Locativeasamāpte asamāptayoḥ asamāpteṣu

Compound asamāpta -

Adverb -asamāptam -asamāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria