Declension table of ?asamānakāraṇa

Deva

NeuterSingularDualPlural
Nominativeasamānakāraṇam asamānakāraṇe asamānakāraṇāni
Vocativeasamānakāraṇa asamānakāraṇe asamānakāraṇāni
Accusativeasamānakāraṇam asamānakāraṇe asamānakāraṇāni
Instrumentalasamānakāraṇena asamānakāraṇābhyām asamānakāraṇaiḥ
Dativeasamānakāraṇāya asamānakāraṇābhyām asamānakāraṇebhyaḥ
Ablativeasamānakāraṇāt asamānakāraṇābhyām asamānakāraṇebhyaḥ
Genitiveasamānakāraṇasya asamānakāraṇayoḥ asamānakāraṇānām
Locativeasamānakāraṇe asamānakāraṇayoḥ asamānakāraṇeṣu

Compound asamānakāraṇa -

Adverb -asamānakāraṇam -asamānakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria