Declension table of ?asamānagrāma

Deva

MasculineSingularDualPlural
Nominativeasamānagrāmaḥ asamānagrāmau asamānagrāmāḥ
Vocativeasamānagrāma asamānagrāmau asamānagrāmāḥ
Accusativeasamānagrāmam asamānagrāmau asamānagrāmān
Instrumentalasamānagrāmeṇa asamānagrāmābhyām asamānagrāmaiḥ asamānagrāmebhiḥ
Dativeasamānagrāmāya asamānagrāmābhyām asamānagrāmebhyaḥ
Ablativeasamānagrāmāt asamānagrāmābhyām asamānagrāmebhyaḥ
Genitiveasamānagrāmasya asamānagrāmayoḥ asamānagrāmāṇām
Locativeasamānagrāme asamānagrāmayoḥ asamānagrāmeṣu

Compound asamānagrāma -

Adverb -asamānagrāmam -asamānagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria