Declension table of ?asamaṣṭakāvyā

Deva

FeminineSingularDualPlural
Nominativeasamaṣṭakāvyā asamaṣṭakāvye asamaṣṭakāvyāḥ
Vocativeasamaṣṭakāvye asamaṣṭakāvye asamaṣṭakāvyāḥ
Accusativeasamaṣṭakāvyām asamaṣṭakāvye asamaṣṭakāvyāḥ
Instrumentalasamaṣṭakāvyayā asamaṣṭakāvyābhyām asamaṣṭakāvyābhiḥ
Dativeasamaṣṭakāvyāyai asamaṣṭakāvyābhyām asamaṣṭakāvyābhyaḥ
Ablativeasamaṣṭakāvyāyāḥ asamaṣṭakāvyābhyām asamaṣṭakāvyābhyaḥ
Genitiveasamaṣṭakāvyāyāḥ asamaṣṭakāvyayoḥ asamaṣṭakāvyānām
Locativeasamaṣṭakāvyāyām asamaṣṭakāvyayoḥ asamaṣṭakāvyāsu

Adverb -asamaṣṭakāvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria