Declension table of ?asamaṣṭakāvya

Deva

NeuterSingularDualPlural
Nominativeasamaṣṭakāvyam asamaṣṭakāvye asamaṣṭakāvyāni
Vocativeasamaṣṭakāvya asamaṣṭakāvye asamaṣṭakāvyāni
Accusativeasamaṣṭakāvyam asamaṣṭakāvye asamaṣṭakāvyāni
Instrumentalasamaṣṭakāvyena asamaṣṭakāvyābhyām asamaṣṭakāvyaiḥ
Dativeasamaṣṭakāvyāya asamaṣṭakāvyābhyām asamaṣṭakāvyebhyaḥ
Ablativeasamaṣṭakāvyāt asamaṣṭakāvyābhyām asamaṣṭakāvyebhyaḥ
Genitiveasamaṣṭakāvyasya asamaṣṭakāvyayoḥ asamaṣṭakāvyānām
Locativeasamaṣṭakāvye asamaṣṭakāvyayoḥ asamaṣṭakāvyeṣu

Compound asamaṣṭakāvya -

Adverb -asamaṣṭakāvyam -asamaṣṭakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria