Declension table of ?asamaṣṭakāvya

Deva

MasculineSingularDualPlural
Nominativeasamaṣṭakāvyaḥ asamaṣṭakāvyau asamaṣṭakāvyāḥ
Vocativeasamaṣṭakāvya asamaṣṭakāvyau asamaṣṭakāvyāḥ
Accusativeasamaṣṭakāvyam asamaṣṭakāvyau asamaṣṭakāvyān
Instrumentalasamaṣṭakāvyena asamaṣṭakāvyābhyām asamaṣṭakāvyaiḥ asamaṣṭakāvyebhiḥ
Dativeasamaṣṭakāvyāya asamaṣṭakāvyābhyām asamaṣṭakāvyebhyaḥ
Ablativeasamaṣṭakāvyāt asamaṣṭakāvyābhyām asamaṣṭakāvyebhyaḥ
Genitiveasamaṣṭakāvyasya asamaṣṭakāvyayoḥ asamaṣṭakāvyānām
Locativeasamaṣṭakāvye asamaṣṭakāvyayoḥ asamaṣṭakāvyeṣu

Compound asamaṣṭakāvya -

Adverb -asamaṣṭakāvyam -asamaṣṭakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria